Declension table of ?sāvyamāna

Deva

MasculineSingularDualPlural
Nominativesāvyamānaḥ sāvyamānau sāvyamānāḥ
Vocativesāvyamāna sāvyamānau sāvyamānāḥ
Accusativesāvyamānam sāvyamānau sāvyamānān
Instrumentalsāvyamānena sāvyamānābhyām sāvyamānaiḥ sāvyamānebhiḥ
Dativesāvyamānāya sāvyamānābhyām sāvyamānebhyaḥ
Ablativesāvyamānāt sāvyamānābhyām sāvyamānebhyaḥ
Genitivesāvyamānasya sāvyamānayoḥ sāvyamānānām
Locativesāvyamāne sāvyamānayoḥ sāvyamāneṣu

Compound sāvyamāna -

Adverb -sāvyamānam -sāvyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria