Declension table of ?sāvayiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativesāvayiṣyamāṇā sāvayiṣyamāṇe sāvayiṣyamāṇāḥ
Vocativesāvayiṣyamāṇe sāvayiṣyamāṇe sāvayiṣyamāṇāḥ
Accusativesāvayiṣyamāṇām sāvayiṣyamāṇe sāvayiṣyamāṇāḥ
Instrumentalsāvayiṣyamāṇayā sāvayiṣyamāṇābhyām sāvayiṣyamāṇābhiḥ
Dativesāvayiṣyamāṇāyai sāvayiṣyamāṇābhyām sāvayiṣyamāṇābhyaḥ
Ablativesāvayiṣyamāṇāyāḥ sāvayiṣyamāṇābhyām sāvayiṣyamāṇābhyaḥ
Genitivesāvayiṣyamāṇāyāḥ sāvayiṣyamāṇayoḥ sāvayiṣyamāṇānām
Locativesāvayiṣyamāṇāyām sāvayiṣyamāṇayoḥ sāvayiṣyamāṇāsu

Adverb -sāvayiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria