Declension table of ?sutavatī

Deva

FeminineSingularDualPlural
Nominativesutavatī sutavatyau sutavatyaḥ
Vocativesutavati sutavatyau sutavatyaḥ
Accusativesutavatīm sutavatyau sutavatīḥ
Instrumentalsutavatyā sutavatībhyām sutavatībhiḥ
Dativesutavatyai sutavatībhyām sutavatībhyaḥ
Ablativesutavatyāḥ sutavatībhyām sutavatībhyaḥ
Genitivesutavatyāḥ sutavatyoḥ sutavatīnām
Locativesutavatyām sutavatyoḥ sutavatīṣu

Compound sutavati - sutavatī -

Adverb -sutavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria