Declension table of ?sāvitavat

Deva

NeuterSingularDualPlural
Nominativesāvitavat sāvitavantī sāvitavatī sāvitavanti
Vocativesāvitavat sāvitavantī sāvitavatī sāvitavanti
Accusativesāvitavat sāvitavantī sāvitavatī sāvitavanti
Instrumentalsāvitavatā sāvitavadbhyām sāvitavadbhiḥ
Dativesāvitavate sāvitavadbhyām sāvitavadbhyaḥ
Ablativesāvitavataḥ sāvitavadbhyām sāvitavadbhyaḥ
Genitivesāvitavataḥ sāvitavatoḥ sāvitavatām
Locativesāvitavati sāvitavatoḥ sāvitavatsu

Adverb -sāvitavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria