Declension table of ?sāvitavatDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | sāvitavat | sāvitavantī sāvitavatī | sāvitavanti |
Vocative | sāvitavat | sāvitavantī sāvitavatī | sāvitavanti |
Accusative | sāvitavat | sāvitavantī sāvitavatī | sāvitavanti |
Instrumental | sāvitavatā | sāvitavadbhyām | sāvitavadbhiḥ |
Dative | sāvitavate | sāvitavadbhyām | sāvitavadbhyaḥ |
Ablative | sāvitavataḥ | sāvitavadbhyām | sāvitavadbhyaḥ |
Genitive | sāvitavataḥ | sāvitavatoḥ | sāvitavatām |
Locative | sāvitavati | sāvitavatoḥ | sāvitavatsu |