Declension table of ?sāvayitavyā

Deva

FeminineSingularDualPlural
Nominativesāvayitavyā sāvayitavye sāvayitavyāḥ
Vocativesāvayitavye sāvayitavye sāvayitavyāḥ
Accusativesāvayitavyām sāvayitavye sāvayitavyāḥ
Instrumentalsāvayitavyayā sāvayitavyābhyām sāvayitavyābhiḥ
Dativesāvayitavyāyai sāvayitavyābhyām sāvayitavyābhyaḥ
Ablativesāvayitavyāyāḥ sāvayitavyābhyām sāvayitavyābhyaḥ
Genitivesāvayitavyāyāḥ sāvayitavyayoḥ sāvayitavyānām
Locativesāvayitavyāyām sāvayitavyayoḥ sāvayitavyāsu

Adverb -sāvayitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria