Declension table of ?sāvitaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | sāvitam | sāvite | sāvitāni |
Vocative | sāvita | sāvite | sāvitāni |
Accusative | sāvitam | sāvite | sāvitāni |
Instrumental | sāvitena | sāvitābhyām | sāvitaiḥ |
Dative | sāvitāya | sāvitābhyām | sāvitebhyaḥ |
Ablative | sāvitāt | sāvitābhyām | sāvitebhyaḥ |
Genitive | sāvitasya | sāvitayoḥ | sāvitānām |
Locative | sāvite | sāvitayoḥ | sāviteṣu |