Declension table of ?sāvita

Deva

NeuterSingularDualPlural
Nominativesāvitam sāvite sāvitāni
Vocativesāvita sāvite sāvitāni
Accusativesāvitam sāvite sāvitāni
Instrumentalsāvitena sāvitābhyām sāvitaiḥ
Dativesāvitāya sāvitābhyām sāvitebhyaḥ
Ablativesāvitāt sāvitābhyām sāvitebhyaḥ
Genitivesāvitasya sāvitayoḥ sāvitānām
Locativesāvite sāvitayoḥ sāviteṣu

Compound sāvita -

Adverb -sāvitam -sāvitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria