Conjugation tables of ?sridh
Deva
Primary Conjugation
Present
Active
Singular
Dual
Plural
First
sredhāmi
sredhāvaḥ
sredhāmaḥ
Second
sredhasi
sredhathaḥ
sredhatha
Third
sredhati
sredhataḥ
sredhanti
Middle
Singular
Dual
Plural
First
sredhe
sredhāvahe
sredhāmahe
Second
sredhase
sredhethe
sredhadhve
Third
sredhate
sredhete
sredhante
Passive
Singular
Dual
Plural
First
sridhye
sridhyāvahe
sridhyāmahe
Second
sridhyase
sridhyethe
sridhyadhve
Third
sridhyate
sridhyete
sridhyante
Imperfect
Active
Singular
Dual
Plural
First
asredham
asredhāva
asredhāma
Second
asredhaḥ
asredhatam
asredhata
Third
asredhat
asredhatām
asredhan
Middle
Singular
Dual
Plural
First
asredhe
asredhāvahi
asredhāmahi
Second
asredhathāḥ
asredhethām
asredhadhvam
Third
asredhata
asredhetām
asredhanta
Passive
Singular
Dual
Plural
First
asridhye
asridhyāvahi
asridhyāmahi
Second
asridhyathāḥ
asridhyethām
asridhyadhvam
Third
asridhyata
asridhyetām
asridhyanta
Optative
Active
Singular
Dual
Plural
First
sredheyam
sredheva
sredhema
Second
sredheḥ
sredhetam
sredheta
Third
sredhet
sredhetām
sredheyuḥ
Middle
Singular
Dual
Plural
First
sredheya
sredhevahi
sredhemahi
Second
sredhethāḥ
sredheyāthām
sredhedhvam
Third
sredheta
sredheyātām
sredheran
Passive
Singular
Dual
Plural
First
sridhyeya
sridhyevahi
sridhyemahi
Second
sridhyethāḥ
sridhyeyāthām
sridhyedhvam
Third
sridhyeta
sridhyeyātām
sridhyeran
Imperative
Active
Singular
Dual
Plural
First
sredhāni
sredhāva
sredhāma
Second
sredha
sredhatam
sredhata
Third
sredhatu
sredhatām
sredhantu
Middle
Singular
Dual
Plural
First
sredhai
sredhāvahai
sredhāmahai
Second
sredhasva
sredhethām
sredhadhvam
Third
sredhatām
sredhetām
sredhantām
Passive
Singular
Dual
Plural
First
sridhyai
sridhyāvahai
sridhyāmahai
Second
sridhyasva
sridhyethām
sridhyadhvam
Third
sridhyatām
sridhyetām
sridhyantām
Future
Active
Singular
Dual
Plural
First
sredhiṣyāmi
sredhiṣyāvaḥ
sredhiṣyāmaḥ
Second
sredhiṣyasi
sredhiṣyathaḥ
sredhiṣyatha
Third
sredhiṣyati
sredhiṣyataḥ
sredhiṣyanti
Middle
Singular
Dual
Plural
First
sredhiṣye
sredhiṣyāvahe
sredhiṣyāmahe
Second
sredhiṣyase
sredhiṣyethe
sredhiṣyadhve
Third
sredhiṣyate
sredhiṣyete
sredhiṣyante
Future2
Active
Singular
Dual
Plural
First
sredhitāsmi
sredhitāsvaḥ
sredhitāsmaḥ
Second
sredhitāsi
sredhitāsthaḥ
sredhitāstha
Third
sredhitā
sredhitārau
sredhitāraḥ
Perfect
Active
Singular
Dual
Plural
First
sisredha
sisridhiva
sisridhima
Second
sisredhitha
sisridhathuḥ
sisridha
Third
sisredha
sisridhatuḥ
sisridhuḥ
Middle
Singular
Dual
Plural
First
sisridhe
sisridhivahe
sisridhimahe
Second
sisridhiṣe
sisridhāthe
sisridhidhve
Third
sisridhe
sisridhāte
sisridhire
Benedictive
Active
Singular
Dual
Plural
First
sridhyāsam
sridhyāsva
sridhyāsma
Second
sridhyāḥ
sridhyāstam
sridhyāsta
Third
sridhyāt
sridhyāstām
sridhyāsuḥ
Participles
Past Passive Participle
sriddha
m.
n.
sriddhā
f.
Past Active Participle
sriddhavat
m.
n.
sriddhavatī
f.
Present Active Participle
sredhat
m.
n.
sredhantī
f.
Present Middle Participle
sredhamāna
m.
n.
sredhamānā
f.
Present Passive Participle
sridhyamāna
m.
n.
sridhyamānā
f.
Future Active Participle
sredhiṣyat
m.
n.
sredhiṣyantī
f.
Future Middle Participle
sredhiṣyamāṇa
m.
n.
sredhiṣyamāṇā
f.
Future Passive Participle
sredhitavya
m.
n.
sredhitavyā
f.
Future Passive Participle
sredhya
m.
n.
sredhyā
f.
Future Passive Participle
sredhanīya
m.
n.
sredhanīyā
f.
Perfect Active Participle
sisridhvas
m.
n.
sisridhuṣī
f.
Perfect Middle Participle
sisridhāna
m.
n.
sisridhānā
f.
Indeclinable forms
Infinitive
sredhitum
Absolutive
sriddhvā
Absolutive
-sridhya
Top
|
Index
|
Grammar
|
Sandhi
|
Reader
|
Corpus
© Gérard Huet 1994-2025