Declension table of sredhiṣyamāṇāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | sredhiṣyamāṇā | sredhiṣyamāṇe | sredhiṣyamāṇāḥ |
Vocative | sredhiṣyamāṇe | sredhiṣyamāṇe | sredhiṣyamāṇāḥ |
Accusative | sredhiṣyamāṇām | sredhiṣyamāṇe | sredhiṣyamāṇāḥ |
Instrumental | sredhiṣyamāṇayā | sredhiṣyamāṇābhyām | sredhiṣyamāṇābhiḥ |
Dative | sredhiṣyamāṇāyai | sredhiṣyamāṇābhyām | sredhiṣyamāṇābhyaḥ |
Ablative | sredhiṣyamāṇāyāḥ | sredhiṣyamāṇābhyām | sredhiṣyamāṇābhyaḥ |
Genitive | sredhiṣyamāṇāyāḥ | sredhiṣyamāṇayoḥ | sredhiṣyamāṇānām |
Locative | sredhiṣyamāṇāyām | sredhiṣyamāṇayoḥ | sredhiṣyamāṇāsu |