Declension table of sredhiṣyantīDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | sredhiṣyantī | sredhiṣyantyau | sredhiṣyantyaḥ |
Vocative | sredhiṣyanti | sredhiṣyantyau | sredhiṣyantyaḥ |
Accusative | sredhiṣyantīm | sredhiṣyantyau | sredhiṣyantīḥ |
Instrumental | sredhiṣyantyā | sredhiṣyantībhyām | sredhiṣyantībhiḥ |
Dative | sredhiṣyantyai | sredhiṣyantībhyām | sredhiṣyantībhyaḥ |
Ablative | sredhiṣyantyāḥ | sredhiṣyantībhyām | sredhiṣyantībhyaḥ |
Genitive | sredhiṣyantyāḥ | sredhiṣyantyoḥ | sredhiṣyantīnām |
Locative | sredhiṣyantyām | sredhiṣyantyoḥ | sredhiṣyantīṣu |