Declension table of ?sredhiṣyantī

Deva

FeminineSingularDualPlural
Nominativesredhiṣyantī sredhiṣyantyau sredhiṣyantyaḥ
Vocativesredhiṣyanti sredhiṣyantyau sredhiṣyantyaḥ
Accusativesredhiṣyantīm sredhiṣyantyau sredhiṣyantīḥ
Instrumentalsredhiṣyantyā sredhiṣyantībhyām sredhiṣyantībhiḥ
Dativesredhiṣyantyai sredhiṣyantībhyām sredhiṣyantībhyaḥ
Ablativesredhiṣyantyāḥ sredhiṣyantībhyām sredhiṣyantībhyaḥ
Genitivesredhiṣyantyāḥ sredhiṣyantyoḥ sredhiṣyantīnām
Locativesredhiṣyantyām sredhiṣyantyoḥ sredhiṣyantīṣu

Compound sredhiṣyanti - sredhiṣyantī -

Adverb -sredhiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria