Declension table of ?sridhyamāna

Deva

NeuterSingularDualPlural
Nominativesridhyamānam sridhyamāne sridhyamānāni
Vocativesridhyamāna sridhyamāne sridhyamānāni
Accusativesridhyamānam sridhyamāne sridhyamānāni
Instrumentalsridhyamānena sridhyamānābhyām sridhyamānaiḥ
Dativesridhyamānāya sridhyamānābhyām sridhyamānebhyaḥ
Ablativesridhyamānāt sridhyamānābhyām sridhyamānebhyaḥ
Genitivesridhyamānasya sridhyamānayoḥ sridhyamānānām
Locativesridhyamāne sridhyamānayoḥ sridhyamāneṣu

Compound sridhyamāna -

Adverb -sridhyamānam -sridhyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria