Declension table of sredhiṣyamāṇaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | sredhiṣyamāṇam | sredhiṣyamāṇe | sredhiṣyamāṇāni |
Vocative | sredhiṣyamāṇa | sredhiṣyamāṇe | sredhiṣyamāṇāni |
Accusative | sredhiṣyamāṇam | sredhiṣyamāṇe | sredhiṣyamāṇāni |
Instrumental | sredhiṣyamāṇena | sredhiṣyamāṇābhyām | sredhiṣyamāṇaiḥ |
Dative | sredhiṣyamāṇāya | sredhiṣyamāṇābhyām | sredhiṣyamāṇebhyaḥ |
Ablative | sredhiṣyamāṇāt | sredhiṣyamāṇābhyām | sredhiṣyamāṇebhyaḥ |
Genitive | sredhiṣyamāṇasya | sredhiṣyamāṇayoḥ | sredhiṣyamāṇānām |
Locative | sredhiṣyamāṇe | sredhiṣyamāṇayoḥ | sredhiṣyamāṇeṣu |