Declension table of ?sredhamānā

Deva

FeminineSingularDualPlural
Nominativesredhamānā sredhamāne sredhamānāḥ
Vocativesredhamāne sredhamāne sredhamānāḥ
Accusativesredhamānām sredhamāne sredhamānāḥ
Instrumentalsredhamānayā sredhamānābhyām sredhamānābhiḥ
Dativesredhamānāyai sredhamānābhyām sredhamānābhyaḥ
Ablativesredhamānāyāḥ sredhamānābhyām sredhamānābhyaḥ
Genitivesredhamānāyāḥ sredhamānayoḥ sredhamānānām
Locativesredhamānāyām sredhamānayoḥ sredhamānāsu

Adverb -sredhamānam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria