Declension table of ?sriddha

Deva

MasculineSingularDualPlural
Nominativesriddhaḥ sriddhau sriddhāḥ
Vocativesriddha sriddhau sriddhāḥ
Accusativesriddham sriddhau sriddhān
Instrumentalsriddhena sriddhābhyām sriddhaiḥ sriddhebhiḥ
Dativesriddhāya sriddhābhyām sriddhebhyaḥ
Ablativesriddhāt sriddhābhyām sriddhebhyaḥ
Genitivesriddhasya sriddhayoḥ sriddhānām
Locativesriddhe sriddhayoḥ sriddheṣu

Compound sriddha -

Adverb -sriddham -sriddhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria