Declension table of ?sriddhavat

Deva

MasculineSingularDualPlural
Nominativesriddhavān sriddhavantau sriddhavantaḥ
Vocativesriddhavan sriddhavantau sriddhavantaḥ
Accusativesriddhavantam sriddhavantau sriddhavataḥ
Instrumentalsriddhavatā sriddhavadbhyām sriddhavadbhiḥ
Dativesriddhavate sriddhavadbhyām sriddhavadbhyaḥ
Ablativesriddhavataḥ sriddhavadbhyām sriddhavadbhyaḥ
Genitivesriddhavataḥ sriddhavatoḥ sriddhavatām
Locativesriddhavati sriddhavatoḥ sriddhavatsu

Compound sriddhavat -

Adverb -sriddhavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria