Declension table of sredhamānaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | sredhamānaḥ | sredhamānau | sredhamānāḥ |
Vocative | sredhamāna | sredhamānau | sredhamānāḥ |
Accusative | sredhamānam | sredhamānau | sredhamānān |
Instrumental | sredhamānena | sredhamānābhyām | sredhamānaiḥ |
Dative | sredhamānāya | sredhamānābhyām | sredhamānebhyaḥ |
Ablative | sredhamānāt | sredhamānābhyām | sredhamānebhyaḥ |
Genitive | sredhamānasya | sredhamānayoḥ | sredhamānānām |
Locative | sredhamāne | sredhamānayoḥ | sredhamāneṣu |