Declension table of ?sredhamāna

Deva

MasculineSingularDualPlural
Nominativesredhamānaḥ sredhamānau sredhamānāḥ
Vocativesredhamāna sredhamānau sredhamānāḥ
Accusativesredhamānam sredhamānau sredhamānān
Instrumentalsredhamānena sredhamānābhyām sredhamānaiḥ sredhamānebhiḥ
Dativesredhamānāya sredhamānābhyām sredhamānebhyaḥ
Ablativesredhamānāt sredhamānābhyām sredhamānebhyaḥ
Genitivesredhamānasya sredhamānayoḥ sredhamānānām
Locativesredhamāne sredhamānayoḥ sredhamāneṣu

Compound sredhamāna -

Adverb -sredhamānam -sredhamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria