Declension table of ?sredhat

Deva

MasculineSingularDualPlural
Nominativesredhan sredhantau sredhantaḥ
Vocativesredhan sredhantau sredhantaḥ
Accusativesredhantam sredhantau sredhataḥ
Instrumentalsredhatā sredhadbhyām sredhadbhiḥ
Dativesredhate sredhadbhyām sredhadbhyaḥ
Ablativesredhataḥ sredhadbhyām sredhadbhyaḥ
Genitivesredhataḥ sredhatoḥ sredhatām
Locativesredhati sredhatoḥ sredhatsu

Compound sredhat -

Adverb -sredhantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria