Declension table of ?sisridhāna

Deva

NeuterSingularDualPlural
Nominativesisridhānam sisridhāne sisridhānāni
Vocativesisridhāna sisridhāne sisridhānāni
Accusativesisridhānam sisridhāne sisridhānāni
Instrumentalsisridhānena sisridhānābhyām sisridhānaiḥ
Dativesisridhānāya sisridhānābhyām sisridhānebhyaḥ
Ablativesisridhānāt sisridhānābhyām sisridhānebhyaḥ
Genitivesisridhānasya sisridhānayoḥ sisridhānānām
Locativesisridhāne sisridhānayoḥ sisridhāneṣu

Compound sisridhāna -

Adverb -sisridhānam -sisridhānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria