Declension table of sredhantīDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | sredhantī | sredhantyau | sredhantyaḥ |
Vocative | sredhanti | sredhantyau | sredhantyaḥ |
Accusative | sredhantīm | sredhantyau | sredhantīḥ |
Instrumental | sredhantyā | sredhantībhyām | sredhantībhiḥ |
Dative | sredhantyai | sredhantībhyām | sredhantībhyaḥ |
Ablative | sredhantyāḥ | sredhantībhyām | sredhantībhyaḥ |
Genitive | sredhantyāḥ | sredhantyoḥ | sredhantīnām |
Locative | sredhantyām | sredhantyoḥ | sredhantīṣu |