Declension table of sredhamānaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | sredhamānam | sredhamāne | sredhamānāni |
Vocative | sredhamāna | sredhamāne | sredhamānāni |
Accusative | sredhamānam | sredhamāne | sredhamānāni |
Instrumental | sredhamānena | sredhamānābhyām | sredhamānaiḥ |
Dative | sredhamānāya | sredhamānābhyām | sredhamānebhyaḥ |
Ablative | sredhamānāt | sredhamānābhyām | sredhamānebhyaḥ |
Genitive | sredhamānasya | sredhamānayoḥ | sredhamānānām |
Locative | sredhamāne | sredhamānayoḥ | sredhamāneṣu |