Declension table of ?sridhyamāna

Deva

MasculineSingularDualPlural
Nominativesridhyamānaḥ sridhyamānau sridhyamānāḥ
Vocativesridhyamāna sridhyamānau sridhyamānāḥ
Accusativesridhyamānam sridhyamānau sridhyamānān
Instrumentalsridhyamānena sridhyamānābhyām sridhyamānaiḥ sridhyamānebhiḥ
Dativesridhyamānāya sridhyamānābhyām sridhyamānebhyaḥ
Ablativesridhyamānāt sridhyamānābhyām sridhyamānebhyaḥ
Genitivesridhyamānasya sridhyamānayoḥ sridhyamānānām
Locativesridhyamāne sridhyamānayoḥ sridhyamāneṣu

Compound sridhyamāna -

Adverb -sridhyamānam -sridhyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria