Declension table of sredhiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativesredhiṣyamāṇaḥ sredhiṣyamāṇau sredhiṣyamāṇāḥ
Vocativesredhiṣyamāṇa sredhiṣyamāṇau sredhiṣyamāṇāḥ
Accusativesredhiṣyamāṇam sredhiṣyamāṇau sredhiṣyamāṇān
Instrumentalsredhiṣyamāṇena sredhiṣyamāṇābhyām sredhiṣyamāṇaiḥ
Dativesredhiṣyamāṇāya sredhiṣyamāṇābhyām sredhiṣyamāṇebhyaḥ
Ablativesredhiṣyamāṇāt sredhiṣyamāṇābhyām sredhiṣyamāṇebhyaḥ
Genitivesredhiṣyamāṇasya sredhiṣyamāṇayoḥ sredhiṣyamāṇānām
Locativesredhiṣyamāṇe sredhiṣyamāṇayoḥ sredhiṣyamāṇeṣu

Compound sredhiṣyamāṇa -

Adverb -sredhiṣyamāṇam -sredhiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria