Declension table of sredhiṣyamāṇaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | sredhiṣyamāṇaḥ | sredhiṣyamāṇau | sredhiṣyamāṇāḥ |
Vocative | sredhiṣyamāṇa | sredhiṣyamāṇau | sredhiṣyamāṇāḥ |
Accusative | sredhiṣyamāṇam | sredhiṣyamāṇau | sredhiṣyamāṇān |
Instrumental | sredhiṣyamāṇena | sredhiṣyamāṇābhyām | sredhiṣyamāṇaiḥ |
Dative | sredhiṣyamāṇāya | sredhiṣyamāṇābhyām | sredhiṣyamāṇebhyaḥ |
Ablative | sredhiṣyamāṇāt | sredhiṣyamāṇābhyām | sredhiṣyamāṇebhyaḥ |
Genitive | sredhiṣyamāṇasya | sredhiṣyamāṇayoḥ | sredhiṣyamāṇānām |
Locative | sredhiṣyamāṇe | sredhiṣyamāṇayoḥ | sredhiṣyamāṇeṣu |