Declension table of ?sredhitavya

Deva

MasculineSingularDualPlural
Nominativesredhitavyaḥ sredhitavyau sredhitavyāḥ
Vocativesredhitavya sredhitavyau sredhitavyāḥ
Accusativesredhitavyam sredhitavyau sredhitavyān
Instrumentalsredhitavyena sredhitavyābhyām sredhitavyaiḥ sredhitavyebhiḥ
Dativesredhitavyāya sredhitavyābhyām sredhitavyebhyaḥ
Ablativesredhitavyāt sredhitavyābhyām sredhitavyebhyaḥ
Genitivesredhitavyasya sredhitavyayoḥ sredhitavyānām
Locativesredhitavye sredhitavyayoḥ sredhitavyeṣu

Compound sredhitavya -

Adverb -sredhitavyam -sredhitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria