Declension table of sredhiṣyatDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | sredhiṣyan | sredhiṣyantau | sredhiṣyantaḥ |
Vocative | sredhiṣyan | sredhiṣyantau | sredhiṣyantaḥ |
Accusative | sredhiṣyantam | sredhiṣyantau | sredhiṣyataḥ |
Instrumental | sredhiṣyatā | sredhiṣyadbhyām | sredhiṣyadbhiḥ |
Dative | sredhiṣyate | sredhiṣyadbhyām | sredhiṣyadbhyaḥ |
Ablative | sredhiṣyataḥ | sredhiṣyadbhyām | sredhiṣyadbhyaḥ |
Genitive | sredhiṣyataḥ | sredhiṣyatoḥ | sredhiṣyatām |
Locative | sredhiṣyati | sredhiṣyatoḥ | sredhiṣyatsu |