Declension table of ?sriddha

Deva

NeuterSingularDualPlural
Nominativesriddham sriddhe sriddhāni
Vocativesriddha sriddhe sriddhāni
Accusativesriddham sriddhe sriddhāni
Instrumentalsriddhena sriddhābhyām sriddhaiḥ
Dativesriddhāya sriddhābhyām sriddhebhyaḥ
Ablativesriddhāt sriddhābhyām sriddhebhyaḥ
Genitivesriddhasya sriddhayoḥ sriddhānām
Locativesriddhe sriddhayoḥ sriddheṣu

Compound sriddha -

Adverb -sriddham -sriddhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria