तिङन्तावली ?स्रिध्

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमस्रेधति स्रेधतः स्रेधन्ति
मध्यमस्रेधसि स्रेधथः स्रेधथ
उत्तमस्रेधामि स्रेधावः स्रेधामः


आत्मनेपदेएकद्विबहु
प्रथमस्रेधते स्रेधेते स्रेधन्ते
मध्यमस्रेधसे स्रेधेथे स्रेधध्वे
उत्तमस्रेधे स्रेधावहे स्रेधामहे


कर्मणिएकद्विबहु
प्रथमस्रिध्यते स्रिध्येते स्रिध्यन्ते
मध्यमस्रिध्यसे स्रिध्येथे स्रिध्यध्वे
उत्तमस्रिध्ये स्रिध्यावहे स्रिध्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअस्रेधत् अस्रेधताम् अस्रेधन्
मध्यमअस्रेधः अस्रेधतम् अस्रेधत
उत्तमअस्रेधम् अस्रेधाव अस्रेधाम


आत्मनेपदेएकद्विबहु
प्रथमअस्रेधत अस्रेधेताम् अस्रेधन्त
मध्यमअस्रेधथाः अस्रेधेथाम् अस्रेधध्वम्
उत्तमअस्रेधे अस्रेधावहि अस्रेधामहि


कर्मणिएकद्विबहु
प्रथमअस्रिध्यत अस्रिध्येताम् अस्रिध्यन्त
मध्यमअस्रिध्यथाः अस्रिध्येथाम् अस्रिध्यध्वम्
उत्तमअस्रिध्ये अस्रिध्यावहि अस्रिध्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमस्रेधेत् स्रेधेताम् स्रेधेयुः
मध्यमस्रेधेः स्रेधेतम् स्रेधेत
उत्तमस्रेधेयम् स्रेधेव स्रेधेम


आत्मनेपदेएकद्विबहु
प्रथमस्रेधेत स्रेधेयाताम् स्रेधेरन्
मध्यमस्रेधेथाः स्रेधेयाथाम् स्रेधेध्वम्
उत्तमस्रेधेय स्रेधेवहि स्रेधेमहि


कर्मणिएकद्विबहु
प्रथमस्रिध्येत स्रिध्येयाताम् स्रिध्येरन्
मध्यमस्रिध्येथाः स्रिध्येयाथाम् स्रिध्येध्वम्
उत्तमस्रिध्येय स्रिध्येवहि स्रिध्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमस्रेधतु स्रेधताम् स्रेधन्तु
मध्यमस्रेध स्रेधतम् स्रेधत
उत्तमस्रेधानि स्रेधाव स्रेधाम


आत्मनेपदेएकद्विबहु
प्रथमस्रेधताम् स्रेधेताम् स्रेधन्ताम्
मध्यमस्रेधस्व स्रेधेथाम् स्रेधध्वम्
उत्तमस्रेधै स्रेधावहै स्रेधामहै


कर्मणिएकद्विबहु
प्रथमस्रिध्यताम् स्रिध्येताम् स्रिध्यन्ताम्
मध्यमस्रिध्यस्व स्रिध्येथाम् स्रिध्यध्वम्
उत्तमस्रिध्यै स्रिध्यावहै स्रिध्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमस्रेधिष्यति स्रेधिष्यतः स्रेधिष्यन्ति
मध्यमस्रेधिष्यसि स्रेधिष्यथः स्रेधिष्यथ
उत्तमस्रेधिष्यामि स्रेधिष्यावः स्रेधिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमस्रेधिष्यते स्रेधिष्येते स्रेधिष्यन्ते
मध्यमस्रेधिष्यसे स्रेधिष्येथे स्रेधिष्यध्वे
उत्तमस्रेधिष्ये स्रेधिष्यावहे स्रेधिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमस्रेधिता स्रेधितारौ स्रेधितारः
मध्यमस्रेधितासि स्रेधितास्थः स्रेधितास्थ
उत्तमस्रेधितास्मि स्रेधितास्वः स्रेधितास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमसिस्रेध सिस्रिधतुः सिस्रिधुः
मध्यमसिस्रेधिथ सिस्रिधथुः सिस्रिध
उत्तमसिस्रेध सिस्रिधिव सिस्रिधिम


आत्मनेपदेएकद्विबहु
प्रथमसिस्रिधे सिस्रिधाते सिस्रिधिरे
मध्यमसिस्रिधिषे सिस्रिधाथे सिस्रिधिध्वे
उत्तमसिस्रिधे सिस्रिधिवहे सिस्रिधिमहे


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमस्रिध्यात् स्रिध्यास्ताम् स्रिध्यासुः
मध्यमस्रिध्याः स्रिध्यास्तम् स्रिध्यास्त
उत्तमस्रिध्यासम् स्रिध्यास्व स्रिध्यास्म

कृदन्त

क्त
स्रिद्ध m. n. स्रिद्धा f.

क्तवतु
स्रिद्धवत् m. n. स्रिद्धवती f.

शतृ
स्रेधत् m. n. स्रेधन्ती f.

शानच्
स्रेधमान m. n. स्रेधमाना f.

शानच् कर्मणि
स्रिध्यमान m. n. स्रिध्यमाना f.

लुडादेश पर
स्रेधिष्यत् m. n. स्रेधिष्यन्ती f.

लुडादेश आत्म
स्रेधिष्यमाण m. n. स्रेधिष्यमाणा f.

तव्य
स्रेधितव्य m. n. स्रेधितव्या f.

यत्
स्रेध्य m. n. स्रेध्या f.

अनीयर्
स्रेधनीय m. n. स्रेधनीया f.

लिडादेश पर
सिस्रिध्वस् m. n. सिस्रिधुषी f.

लिडादेश आत्म
सिस्रिधान m. n. सिस्रिधाना f.

अव्यय

तुमुन्
स्रेधितुम्

क्त्वा
स्रिद्ध्वा

ल्यप्
॰स्रिध्य

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria