Conjugation tables of snih_1

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstsnehāmi snehāvaḥ snehāmaḥ
Secondsnehasi snehathaḥ snehatha
Thirdsnehati snehataḥ snehanti


PassiveSingularDualPlural
Firstsnihye snihyāvahe snihyāmahe
Secondsnihyase snihyethe snihyadhve
Thirdsnihyate snihyete snihyante


Imperfect

ActiveSingularDualPlural
Firstasneham asnehāva asnehāma
Secondasnehaḥ asnehatam asnehata
Thirdasnehat asnehatām asnehan


PassiveSingularDualPlural
Firstasnihye asnihyāvahi asnihyāmahi
Secondasnihyathāḥ asnihyethām asnihyadhvam
Thirdasnihyata asnihyetām asnihyanta


Optative

ActiveSingularDualPlural
Firstsneheyam sneheva snehema
Secondsneheḥ snehetam sneheta
Thirdsnehet snehetām sneheyuḥ


PassiveSingularDualPlural
Firstsnihyeya snihyevahi snihyemahi
Secondsnihyethāḥ snihyeyāthām snihyedhvam
Thirdsnihyeta snihyeyātām snihyeran


Imperative

ActiveSingularDualPlural
Firstsnehāni snehāva snehāma
Secondsneha snehatam snehata
Thirdsnehatu snehatām snehantu


PassiveSingularDualPlural
Firstsnihyai snihyāvahai snihyāmahai
Secondsnihyasva snihyethām snihyadhvam
Thirdsnihyatām snihyetām snihyantām


Future

ActiveSingularDualPlural
Firstsnehiṣyāmi snehiṣyāvaḥ snehiṣyāmaḥ
Secondsnehiṣyasi snehiṣyathaḥ snehiṣyatha
Thirdsnehiṣyati snehiṣyataḥ snehiṣyanti


Periphrastic Future

ActiveSingularDualPlural
Firstsnehitāsmi snegdhāsmi snehitāsvaḥ snegdhāsvaḥ snehitāsmaḥ snegdhāsmaḥ
Secondsnehitāsi snegdhāsi snehitāsthaḥ snegdhāsthaḥ snehitāstha snegdhāstha
Thirdsnehitā snegdhā snehitārau snegdhārau snehitāraḥ snegdhāraḥ


Perfect

ActiveSingularDualPlural
Firstsiṣṇeha siṣṇihiva siṣṇihima
Secondsiṣṇehitha siṣṇihathuḥ siṣṇiha
Thirdsiṣṇeha siṣṇihatuḥ siṣṇihuḥ


Benedictive

ActiveSingularDualPlural
Firstsnihyāsam snihyāsva snihyāsma
Secondsnihyāḥ snihyāstam snihyāsta
Thirdsnihyāt snihyāstām snihyāsuḥ

Participles

Past Passive Participle
snihita m. n. snihitā f.

Past Passive Participle
snigdha m. n. snigdhā f.

Past Passive Participle
snīḍha m. n. snīḍhā f.

Past Active Participle
snīḍhavat m. n. snīḍhavatī f.

Past Active Participle
snigdhavat m. n. snigdhavatī f.

Past Active Participle
snihitavat m. n. snihitavatī f.

Present Active Participle
snehat m. n. snehantī f.

Present Passive Participle
snihyamāna m. n. snihyamānā f.

Future Active Participle
snehiṣyat m. n. snehiṣyantī f.

Future Passive Participle
snegdhavya m. n. snegdhavyā f.

Future Passive Participle
snehitavya m. n. snehitavyā f.

Future Passive Participle
snehya m. n. snehyā f.

Future Passive Participle
snehanīya m. n. snehanīyā f.

Perfect Active Participle
siṣṇihvas m. n. siṣṇihuṣī f.

Indeclinable forms

Infinitive
snehitum

Infinitive
snegdhum

Absolutive
snehitvā

Absolutive
snīḍhvā

Absolutive
snihitvā

Absolutive
snigdhvā

Absolutive
-snihya

Causative Conjugation

Present

ActiveSingularDualPlural
Firstsnehayāmi snehayāvaḥ snehayāmaḥ
Secondsnehayasi snehayathaḥ snehayatha
Thirdsnehayati snehayataḥ snehayanti


MiddleSingularDualPlural
Firstsnehaye snehayāvahe snehayāmahe
Secondsnehayase snehayethe snehayadhve
Thirdsnehayate snehayete snehayante


PassiveSingularDualPlural
Firstsnehye snehyāvahe snehyāmahe
Secondsnehyase snehyethe snehyadhve
Thirdsnehyate snehyete snehyante


Imperfect

ActiveSingularDualPlural
Firstasnehayam asnehayāva asnehayāma
Secondasnehayaḥ asnehayatam asnehayata
Thirdasnehayat asnehayatām asnehayan


MiddleSingularDualPlural
Firstasnehaye asnehayāvahi asnehayāmahi
Secondasnehayathāḥ asnehayethām asnehayadhvam
Thirdasnehayata asnehayetām asnehayanta


PassiveSingularDualPlural
Firstasnehye asnehyāvahi asnehyāmahi
Secondasnehyathāḥ asnehyethām asnehyadhvam
Thirdasnehyata asnehyetām asnehyanta


Optative

ActiveSingularDualPlural
Firstsnehayeyam snehayeva snehayema
Secondsnehayeḥ snehayetam snehayeta
Thirdsnehayet snehayetām snehayeyuḥ


MiddleSingularDualPlural
Firstsnehayeya snehayevahi snehayemahi
Secondsnehayethāḥ snehayeyāthām snehayedhvam
Thirdsnehayeta snehayeyātām snehayeran


PassiveSingularDualPlural
Firstsnehyeya snehyevahi snehyemahi
Secondsnehyethāḥ snehyeyāthām snehyedhvam
Thirdsnehyeta snehyeyātām snehyeran


Imperative

ActiveSingularDualPlural
Firstsnehayāni snehayāva snehayāma
Secondsnehaya snehayatam snehayata
Thirdsnehayatu snehayatām snehayantu


MiddleSingularDualPlural
Firstsnehayai snehayāvahai snehayāmahai
Secondsnehayasva snehayethām snehayadhvam
Thirdsnehayatām snehayetām snehayantām


PassiveSingularDualPlural
Firstsnehyai snehyāvahai snehyāmahai
Secondsnehyasva snehyethām snehyadhvam
Thirdsnehyatām snehyetām snehyantām


Future

ActiveSingularDualPlural
Firstsnehayiṣyāmi snehayiṣyāvaḥ snehayiṣyāmaḥ
Secondsnehayiṣyasi snehayiṣyathaḥ snehayiṣyatha
Thirdsnehayiṣyati snehayiṣyataḥ snehayiṣyanti


MiddleSingularDualPlural
Firstsnehayiṣye snehayiṣyāvahe snehayiṣyāmahe
Secondsnehayiṣyase snehayiṣyethe snehayiṣyadhve
Thirdsnehayiṣyate snehayiṣyete snehayiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstsnehayitāsmi snehayitāsvaḥ snehayitāsmaḥ
Secondsnehayitāsi snehayitāsthaḥ snehayitāstha
Thirdsnehayitā snehayitārau snehayitāraḥ

Participles

Past Passive Participle
snehita m. n. snehitā f.

Past Active Participle
snehitavat m. n. snehitavatī f.

Present Active Participle
snehayat m. n. snehayantī f.

Present Middle Participle
snehayamāna m. n. snehayamānā f.

Present Passive Participle
snehyamāna m. n. snehyamānā f.

Future Active Participle
snehayiṣyat m. n. snehayiṣyantī f.

Future Middle Participle
snehayiṣyamāṇa m. n. snehayiṣyamāṇā f.

Future Passive Participle
snehya m. n. snehyā f.

Future Passive Participle
snehanīya m. n. snehanīyā f.

Future Passive Participle
snehayitavya m. n. snehayitavyā f.

Indeclinable forms

Infinitive
snehayitum

Absolutive
snehayitvā

Absolutive
-snehya

Periphrastic Perfect
snehayām

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria