Declension table of ?snehiṣyantī

Deva

FeminineSingularDualPlural
Nominativesnehiṣyantī snehiṣyantyau snehiṣyantyaḥ
Vocativesnehiṣyanti snehiṣyantyau snehiṣyantyaḥ
Accusativesnehiṣyantīm snehiṣyantyau snehiṣyantīḥ
Instrumentalsnehiṣyantyā snehiṣyantībhyām snehiṣyantībhiḥ
Dativesnehiṣyantyai snehiṣyantībhyām snehiṣyantībhyaḥ
Ablativesnehiṣyantyāḥ snehiṣyantībhyām snehiṣyantībhyaḥ
Genitivesnehiṣyantyāḥ snehiṣyantyoḥ snehiṣyantīnām
Locativesnehiṣyantyām snehiṣyantyoḥ snehiṣyantīṣu

Compound snehiṣyanti - snehiṣyantī -

Adverb -snehiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria