Declension table of ?snehayiṣyat

Deva

NeuterSingularDualPlural
Nominativesnehayiṣyat snehayiṣyantī snehayiṣyatī snehayiṣyanti
Vocativesnehayiṣyat snehayiṣyantī snehayiṣyatī snehayiṣyanti
Accusativesnehayiṣyat snehayiṣyantī snehayiṣyatī snehayiṣyanti
Instrumentalsnehayiṣyatā snehayiṣyadbhyām snehayiṣyadbhiḥ
Dativesnehayiṣyate snehayiṣyadbhyām snehayiṣyadbhyaḥ
Ablativesnehayiṣyataḥ snehayiṣyadbhyām snehayiṣyadbhyaḥ
Genitivesnehayiṣyataḥ snehayiṣyatoḥ snehayiṣyatām
Locativesnehayiṣyati snehayiṣyatoḥ snehayiṣyatsu

Adverb -snehayiṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria