Declension table of ?snehat

Deva

NeuterSingularDualPlural
Nominativesnehat snehantī snehatī snehanti
Vocativesnehat snehantī snehatī snehanti
Accusativesnehat snehantī snehatī snehanti
Instrumentalsnehatā snehadbhyām snehadbhiḥ
Dativesnehate snehadbhyām snehadbhyaḥ
Ablativesnehataḥ snehadbhyām snehadbhyaḥ
Genitivesnehataḥ snehatoḥ snehatām
Locativesnehati snehatoḥ snehatsu

Adverb -snehatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria