Declension table of ?snehayitavyā

Deva

FeminineSingularDualPlural
Nominativesnehayitavyā snehayitavye snehayitavyāḥ
Vocativesnehayitavye snehayitavye snehayitavyāḥ
Accusativesnehayitavyām snehayitavye snehayitavyāḥ
Instrumentalsnehayitavyayā snehayitavyābhyām snehayitavyābhiḥ
Dativesnehayitavyāyai snehayitavyābhyām snehayitavyābhyaḥ
Ablativesnehayitavyāyāḥ snehayitavyābhyām snehayitavyābhyaḥ
Genitivesnehayitavyāyāḥ snehayitavyayoḥ snehayitavyānām
Locativesnehayitavyāyām snehayitavyayoḥ snehayitavyāsu

Adverb -snehayitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria