Declension table of ?snigdhavat

Deva

MasculineSingularDualPlural
Nominativesnigdhavān snigdhavantau snigdhavantaḥ
Vocativesnigdhavan snigdhavantau snigdhavantaḥ
Accusativesnigdhavantam snigdhavantau snigdhavataḥ
Instrumentalsnigdhavatā snigdhavadbhyām snigdhavadbhiḥ
Dativesnigdhavate snigdhavadbhyām snigdhavadbhyaḥ
Ablativesnigdhavataḥ snigdhavadbhyām snigdhavadbhyaḥ
Genitivesnigdhavataḥ snigdhavatoḥ snigdhavatām
Locativesnigdhavati snigdhavatoḥ snigdhavatsu

Compound snigdhavat -

Adverb -snigdhavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria