Declension table of ?snehitavat

Deva

MasculineSingularDualPlural
Nominativesnehitavān snehitavantau snehitavantaḥ
Vocativesnehitavan snehitavantau snehitavantaḥ
Accusativesnehitavantam snehitavantau snehitavataḥ
Instrumentalsnehitavatā snehitavadbhyām snehitavadbhiḥ
Dativesnehitavate snehitavadbhyām snehitavadbhyaḥ
Ablativesnehitavataḥ snehitavadbhyām snehitavadbhyaḥ
Genitivesnehitavataḥ snehitavatoḥ snehitavatām
Locativesnehitavati snehitavatoḥ snehitavatsu

Compound snehitavat -

Adverb -snehitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria