Declension table of ?snehayantī

Deva

FeminineSingularDualPlural
Nominativesnehayantī snehayantyau snehayantyaḥ
Vocativesnehayanti snehayantyau snehayantyaḥ
Accusativesnehayantīm snehayantyau snehayantīḥ
Instrumentalsnehayantyā snehayantībhyām snehayantībhiḥ
Dativesnehayantyai snehayantībhyām snehayantībhyaḥ
Ablativesnehayantyāḥ snehayantībhyām snehayantībhyaḥ
Genitivesnehayantyāḥ snehayantyoḥ snehayantīnām
Locativesnehayantyām snehayantyoḥ snehayantīṣu

Compound snehayanti - snehayantī -

Adverb -snehayanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria