Declension table of ?snehitavat

Deva

NeuterSingularDualPlural
Nominativesnehitavat snehitavantī snehitavatī snehitavanti
Vocativesnehitavat snehitavantī snehitavatī snehitavanti
Accusativesnehitavat snehitavantī snehitavatī snehitavanti
Instrumentalsnehitavatā snehitavadbhyām snehitavadbhiḥ
Dativesnehitavate snehitavadbhyām snehitavadbhyaḥ
Ablativesnehitavataḥ snehitavadbhyām snehitavadbhyaḥ
Genitivesnehitavataḥ snehitavatoḥ snehitavatām
Locativesnehitavati snehitavatoḥ snehitavatsu

Adverb -snehitavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria