Declension table of ?snehantī

Deva

FeminineSingularDualPlural
Nominativesnehantī snehantyau snehantyaḥ
Vocativesnehanti snehantyau snehantyaḥ
Accusativesnehantīm snehantyau snehantīḥ
Instrumentalsnehantyā snehantībhyām snehantībhiḥ
Dativesnehantyai snehantībhyām snehantībhyaḥ
Ablativesnehantyāḥ snehantībhyām snehantībhyaḥ
Genitivesnehantyāḥ snehantyoḥ snehantīnām
Locativesnehantyām snehantyoḥ snehantīṣu

Compound snehanti - snehantī -

Adverb -snehanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria