Declension table of ?snihita

Deva

NeuterSingularDualPlural
Nominativesnihitam snihite snihitāni
Vocativesnihita snihite snihitāni
Accusativesnihitam snihite snihitāni
Instrumentalsnihitena snihitābhyām snihitaiḥ
Dativesnihitāya snihitābhyām snihitebhyaḥ
Ablativesnihitāt snihitābhyām snihitebhyaḥ
Genitivesnihitasya snihitayoḥ snihitānām
Locativesnihite snihitayoḥ snihiteṣu

Compound snihita -

Adverb -snihitam -snihitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria