Declension table of ?snigdhavat

Deva

NeuterSingularDualPlural
Nominativesnigdhavat snigdhavantī snigdhavatī snigdhavanti
Vocativesnigdhavat snigdhavantī snigdhavatī snigdhavanti
Accusativesnigdhavat snigdhavantī snigdhavatī snigdhavanti
Instrumentalsnigdhavatā snigdhavadbhyām snigdhavadbhiḥ
Dativesnigdhavate snigdhavadbhyām snigdhavadbhyaḥ
Ablativesnigdhavataḥ snigdhavadbhyām snigdhavadbhyaḥ
Genitivesnigdhavataḥ snigdhavatoḥ snigdhavatām
Locativesnigdhavati snigdhavatoḥ snigdhavatsu

Adverb -snigdhavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria