Declension table of ?snīḍhavatī

Deva

FeminineSingularDualPlural
Nominativesnīḍhavatī snīḍhavatyau snīḍhavatyaḥ
Vocativesnīḍhavati snīḍhavatyau snīḍhavatyaḥ
Accusativesnīḍhavatīm snīḍhavatyau snīḍhavatīḥ
Instrumentalsnīḍhavatyā snīḍhavatībhyām snīḍhavatībhiḥ
Dativesnīḍhavatyai snīḍhavatībhyām snīḍhavatībhyaḥ
Ablativesnīḍhavatyāḥ snīḍhavatībhyām snīḍhavatībhyaḥ
Genitivesnīḍhavatyāḥ snīḍhavatyoḥ snīḍhavatīnām
Locativesnīḍhavatyām snīḍhavatyoḥ snīḍhavatīṣu

Compound snīḍhavati - snīḍhavatī -

Adverb -snīḍhavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria