Declension table of ?snehiṣyat

Deva

MasculineSingularDualPlural
Nominativesnehiṣyan snehiṣyantau snehiṣyantaḥ
Vocativesnehiṣyan snehiṣyantau snehiṣyantaḥ
Accusativesnehiṣyantam snehiṣyantau snehiṣyataḥ
Instrumentalsnehiṣyatā snehiṣyadbhyām snehiṣyadbhiḥ
Dativesnehiṣyate snehiṣyadbhyām snehiṣyadbhyaḥ
Ablativesnehiṣyataḥ snehiṣyadbhyām snehiṣyadbhyaḥ
Genitivesnehiṣyataḥ snehiṣyatoḥ snehiṣyatām
Locativesnehiṣyati snehiṣyatoḥ snehiṣyatsu

Compound snehiṣyat -

Adverb -snehiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria