Declension table of ?snehitavyā

Deva

FeminineSingularDualPlural
Nominativesnehitavyā snehitavye snehitavyāḥ
Vocativesnehitavye snehitavye snehitavyāḥ
Accusativesnehitavyām snehitavye snehitavyāḥ
Instrumentalsnehitavyayā snehitavyābhyām snehitavyābhiḥ
Dativesnehitavyāyai snehitavyābhyām snehitavyābhyaḥ
Ablativesnehitavyāyāḥ snehitavyābhyām snehitavyābhyaḥ
Genitivesnehitavyāyāḥ snehitavyayoḥ snehitavyānām
Locativesnehitavyāyām snehitavyayoḥ snehitavyāsu

Adverb -snehitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria