Declension table of ?snehyamāna

Deva

NeuterSingularDualPlural
Nominativesnehyamānam snehyamāne snehyamānāni
Vocativesnehyamāna snehyamāne snehyamānāni
Accusativesnehyamānam snehyamāne snehyamānāni
Instrumentalsnehyamānena snehyamānābhyām snehyamānaiḥ
Dativesnehyamānāya snehyamānābhyām snehyamānebhyaḥ
Ablativesnehyamānāt snehyamānābhyām snehyamānebhyaḥ
Genitivesnehyamānasya snehyamānayoḥ snehyamānānām
Locativesnehyamāne snehyamānayoḥ snehyamāneṣu

Compound snehyamāna -

Adverb -snehyamānam -snehyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria