Declension table of ?snihitavatī

Deva

FeminineSingularDualPlural
Nominativesnihitavatī snihitavatyau snihitavatyaḥ
Vocativesnihitavati snihitavatyau snihitavatyaḥ
Accusativesnihitavatīm snihitavatyau snihitavatīḥ
Instrumentalsnihitavatyā snihitavatībhyām snihitavatībhiḥ
Dativesnihitavatyai snihitavatībhyām snihitavatībhyaḥ
Ablativesnihitavatyāḥ snihitavatībhyām snihitavatībhyaḥ
Genitivesnihitavatyāḥ snihitavatyoḥ snihitavatīnām
Locativesnihitavatyām snihitavatyoḥ snihitavatīṣu

Compound snihitavati - snihitavatī -

Adverb -snihitavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria