Declension table of ?snihitavat

Deva

MasculineSingularDualPlural
Nominativesnihitavān snihitavantau snihitavantaḥ
Vocativesnihitavan snihitavantau snihitavantaḥ
Accusativesnihitavantam snihitavantau snihitavataḥ
Instrumentalsnihitavatā snihitavadbhyām snihitavadbhiḥ
Dativesnihitavate snihitavadbhyām snihitavadbhyaḥ
Ablativesnihitavataḥ snihitavadbhyām snihitavadbhyaḥ
Genitivesnihitavataḥ snihitavatoḥ snihitavatām
Locativesnihitavati snihitavatoḥ snihitavatsu

Compound snihitavat -

Adverb -snihitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria