Declension table of ?snehayiṣyantī

Deva

FeminineSingularDualPlural
Nominativesnehayiṣyantī snehayiṣyantyau snehayiṣyantyaḥ
Vocativesnehayiṣyanti snehayiṣyantyau snehayiṣyantyaḥ
Accusativesnehayiṣyantīm snehayiṣyantyau snehayiṣyantīḥ
Instrumentalsnehayiṣyantyā snehayiṣyantībhyām snehayiṣyantībhiḥ
Dativesnehayiṣyantyai snehayiṣyantībhyām snehayiṣyantībhyaḥ
Ablativesnehayiṣyantyāḥ snehayiṣyantībhyām snehayiṣyantībhyaḥ
Genitivesnehayiṣyantyāḥ snehayiṣyantyoḥ snehayiṣyantīnām
Locativesnehayiṣyantyām snehayiṣyantyoḥ snehayiṣyantīṣu

Compound snehayiṣyanti - snehayiṣyantī -

Adverb -snehayiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria