Conjugation tables of pradakṣiṇa

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstpradakṣiṇayāmi pradakṣiṇayāvaḥ pradakṣiṇayāmaḥ
Secondpradakṣiṇayasi pradakṣiṇayathaḥ pradakṣiṇayatha
Thirdpradakṣiṇayati pradakṣiṇayataḥ pradakṣiṇayanti


PassiveSingularDualPlural
Firstpradakṣiṇye pradakṣiṇyāvahe pradakṣiṇyāmahe
Secondpradakṣiṇyase pradakṣiṇyethe pradakṣiṇyadhve
Thirdpradakṣiṇyate pradakṣiṇyete pradakṣiṇyante


Imperfect

ActiveSingularDualPlural
Firstapradakṣiṇayam apradakṣiṇayāva apradakṣiṇayāma
Secondapradakṣiṇayaḥ apradakṣiṇayatam apradakṣiṇayata
Thirdapradakṣiṇayat apradakṣiṇayatām apradakṣiṇayan


PassiveSingularDualPlural
Firstapradakṣiṇye apradakṣiṇyāvahi apradakṣiṇyāmahi
Secondapradakṣiṇyathāḥ apradakṣiṇyethām apradakṣiṇyadhvam
Thirdapradakṣiṇyata apradakṣiṇyetām apradakṣiṇyanta


Optative

ActiveSingularDualPlural
Firstpradakṣiṇayeyam pradakṣiṇayeva pradakṣiṇayema
Secondpradakṣiṇayeḥ pradakṣiṇayetam pradakṣiṇayeta
Thirdpradakṣiṇayet pradakṣiṇayetām pradakṣiṇayeyuḥ


PassiveSingularDualPlural
Firstpradakṣiṇyeya pradakṣiṇyevahi pradakṣiṇyemahi
Secondpradakṣiṇyethāḥ pradakṣiṇyeyāthām pradakṣiṇyedhvam
Thirdpradakṣiṇyeta pradakṣiṇyeyātām pradakṣiṇyeran


Imperative

ActiveSingularDualPlural
Firstpradakṣiṇayāni pradakṣiṇayāva pradakṣiṇayāma
Secondpradakṣiṇaya pradakṣiṇayatam pradakṣiṇayata
Thirdpradakṣiṇayatu pradakṣiṇayatām pradakṣiṇayantu


PassiveSingularDualPlural
Firstpradakṣiṇyai pradakṣiṇyāvahai pradakṣiṇyāmahai
Secondpradakṣiṇyasva pradakṣiṇyethām pradakṣiṇyadhvam
Thirdpradakṣiṇyatām pradakṣiṇyetām pradakṣiṇyantām


Future

ActiveSingularDualPlural
Firstpradakṣiṇayiṣyāmi pradakṣiṇayiṣyāvaḥ pradakṣiṇayiṣyāmaḥ
Secondpradakṣiṇayiṣyasi pradakṣiṇayiṣyathaḥ pradakṣiṇayiṣyatha
Thirdpradakṣiṇayiṣyati pradakṣiṇayiṣyataḥ pradakṣiṇayiṣyanti


MiddleSingularDualPlural
Firstpradakṣiṇayiṣye pradakṣiṇayiṣyāvahe pradakṣiṇayiṣyāmahe
Secondpradakṣiṇayiṣyase pradakṣiṇayiṣyethe pradakṣiṇayiṣyadhve
Thirdpradakṣiṇayiṣyate pradakṣiṇayiṣyete pradakṣiṇayiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstpradakṣiṇayitāsmi pradakṣiṇayitāsvaḥ pradakṣiṇayitāsmaḥ
Secondpradakṣiṇayitāsi pradakṣiṇayitāsthaḥ pradakṣiṇayitāstha
Thirdpradakṣiṇayitā pradakṣiṇayitārau pradakṣiṇayitāraḥ

Participles

Past Passive Participle
pradakṣiṇita m. n. pradakṣiṇitā f.

Past Active Participle
pradakṣiṇitavat m. n. pradakṣiṇitavatī f.

Present Active Participle
pradakṣiṇayat m. n. pradakṣiṇayantī f.

Present Passive Participle
pradakṣiṇyamāna m. n. pradakṣiṇyamānā f.

Future Active Participle
pradakṣiṇayiṣyat m. n. pradakṣiṇayiṣyantī f.

Future Middle Participle
pradakṣiṇayiṣyamāṇa m. n. pradakṣiṇayiṣyamāṇā f.

Future Passive Participle
pradakṣiṇayitavya m. n. pradakṣiṇayitavyā f.

Future Passive Participle
pradakṣiṇya m. n. pradakṣiṇyā f.

Future Passive Participle
pradakṣeṇanīya m. n. pradakṣeṇanīyā f.

Indeclinable forms

Infinitive
pradakṣiṇayitum

Absolutive
pradakṣiṇayitvā

Periphrastic Perfect
pradakṣiṇayām

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria