Declension table of ?pradakṣiṇayantī

Deva

FeminineSingularDualPlural
Nominativepradakṣiṇayantī pradakṣiṇayantyau pradakṣiṇayantyaḥ
Vocativepradakṣiṇayanti pradakṣiṇayantyau pradakṣiṇayantyaḥ
Accusativepradakṣiṇayantīm pradakṣiṇayantyau pradakṣiṇayantīḥ
Instrumentalpradakṣiṇayantyā pradakṣiṇayantībhyām pradakṣiṇayantībhiḥ
Dativepradakṣiṇayantyai pradakṣiṇayantībhyām pradakṣiṇayantībhyaḥ
Ablativepradakṣiṇayantyāḥ pradakṣiṇayantībhyām pradakṣiṇayantībhyaḥ
Genitivepradakṣiṇayantyāḥ pradakṣiṇayantyoḥ pradakṣiṇayantīnām
Locativepradakṣiṇayantyām pradakṣiṇayantyoḥ pradakṣiṇayantīṣu

Compound pradakṣiṇayanti - pradakṣiṇayantī -

Adverb -pradakṣiṇayanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria