Declension table of ?pradakṣiṇayiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativepradakṣiṇayiṣyamāṇā pradakṣiṇayiṣyamāṇe pradakṣiṇayiṣyamāṇāḥ
Vocativepradakṣiṇayiṣyamāṇe pradakṣiṇayiṣyamāṇe pradakṣiṇayiṣyamāṇāḥ
Accusativepradakṣiṇayiṣyamāṇām pradakṣiṇayiṣyamāṇe pradakṣiṇayiṣyamāṇāḥ
Instrumentalpradakṣiṇayiṣyamāṇayā pradakṣiṇayiṣyamāṇābhyām pradakṣiṇayiṣyamāṇābhiḥ
Dativepradakṣiṇayiṣyamāṇāyai pradakṣiṇayiṣyamāṇābhyām pradakṣiṇayiṣyamāṇābhyaḥ
Ablativepradakṣiṇayiṣyamāṇāyāḥ pradakṣiṇayiṣyamāṇābhyām pradakṣiṇayiṣyamāṇābhyaḥ
Genitivepradakṣiṇayiṣyamāṇāyāḥ pradakṣiṇayiṣyamāṇayoḥ pradakṣiṇayiṣyamāṇānām
Locativepradakṣiṇayiṣyamāṇāyām pradakṣiṇayiṣyamāṇayoḥ pradakṣiṇayiṣyamāṇāsu

Adverb -pradakṣiṇayiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria