तिङन्तावली प्रदक्षिण

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमप्रदक्षिणयति प्रदक्षिणयतः प्रदक्षिणयन्ति
मध्यमप्रदक्षिणयसि प्रदक्षिणयथः प्रदक्षिणयथ
उत्तमप्रदक्षिणयामि प्रदक्षिणयावः प्रदक्षिणयामः


कर्मणिएकद्विबहु
प्रथमप्रदक्षिण्यते प्रदक्षिण्येते प्रदक्षिण्यन्ते
मध्यमप्रदक्षिण्यसे प्रदक्षिण्येथे प्रदक्षिण्यध्वे
उत्तमप्रदक्षिण्ये प्रदक्षिण्यावहे प्रदक्षिण्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअप्रदक्षिणयत् अप्रदक्षिणयताम् अप्रदक्षिणयन्
मध्यमअप्रदक्षिणयः अप्रदक्षिणयतम् अप्रदक्षिणयत
उत्तमअप्रदक्षिणयम् अप्रदक्षिणयाव अप्रदक्षिणयाम


कर्मणिएकद्विबहु
प्रथमअप्रदक्षिण्यत अप्रदक्षिण्येताम् अप्रदक्षिण्यन्त
मध्यमअप्रदक्षिण्यथाः अप्रदक्षिण्येथाम् अप्रदक्षिण्यध्वम्
उत्तमअप्रदक्षिण्ये अप्रदक्षिण्यावहि अप्रदक्षिण्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमप्रदक्षिणयेत् प्रदक्षिणयेताम् प्रदक्षिणयेयुः
मध्यमप्रदक्षिणयेः प्रदक्षिणयेतम् प्रदक्षिणयेत
उत्तमप्रदक्षिणयेयम् प्रदक्षिणयेव प्रदक्षिणयेम


कर्मणिएकद्विबहु
प्रथमप्रदक्षिण्येत प्रदक्षिण्येयाताम् प्रदक्षिण्येरन्
मध्यमप्रदक्षिण्येथाः प्रदक्षिण्येयाथाम् प्रदक्षिण्येध्वम्
उत्तमप्रदक्षिण्येय प्रदक्षिण्येवहि प्रदक्षिण्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमप्रदक्षिणयतु प्रदक्षिणयताम् प्रदक्षिणयन्तु
मध्यमप्रदक्षिणय प्रदक्षिणयतम् प्रदक्षिणयत
उत्तमप्रदक्षिणयानि प्रदक्षिणयाव प्रदक्षिणयाम


कर्मणिएकद्विबहु
प्रथमप्रदक्षिण्यताम् प्रदक्षिण्येताम् प्रदक्षिण्यन्ताम्
मध्यमप्रदक्षिण्यस्व प्रदक्षिण्येथाम् प्रदक्षिण्यध्वम्
उत्तमप्रदक्षिण्यै प्रदक्षिण्यावहै प्रदक्षिण्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमप्रदक्षिणयिष्यति प्रदक्षिणयिष्यतः प्रदक्षिणयिष्यन्ति
मध्यमप्रदक्षिणयिष्यसि प्रदक्षिणयिष्यथः प्रदक्षिणयिष्यथ
उत्तमप्रदक्षिणयिष्यामि प्रदक्षिणयिष्यावः प्रदक्षिणयिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमप्रदक्षिणयिष्यते प्रदक्षिणयिष्येते प्रदक्षिणयिष्यन्ते
मध्यमप्रदक्षिणयिष्यसे प्रदक्षिणयिष्येथे प्रदक्षिणयिष्यध्वे
उत्तमप्रदक्षिणयिष्ये प्रदक्षिणयिष्यावहे प्रदक्षिणयिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमप्रदक्षिणयिता प्रदक्षिणयितारौ प्रदक्षिणयितारः
मध्यमप्रदक्षिणयितासि प्रदक्षिणयितास्थः प्रदक्षिणयितास्थ
उत्तमप्रदक्षिणयितास्मि प्रदक्षिणयितास्वः प्रदक्षिणयितास्मः

कृदन्त

क्त
प्रदक्षिणित m. n. प्रदक्षिणिता f.

क्तवतु
प्रदक्षिणितवत् m. n. प्रदक्षिणितवती f.

शतृ
प्रदक्षिणयत् m. n. प्रदक्षिणयन्ती f.

शानच् कर्मणि
प्रदक्षिण्यमान m. n. प्रदक्षिण्यमाना f.

लुडादेश पर
प्रदक्षिणयिष्यत् m. n. प्रदक्षिणयिष्यन्ती f.

लुडादेश आत्म
प्रदक्षिणयिष्यमाण m. n. प्रदक्षिणयिष्यमाणा f.

तव्य
प्रदक्षिणयितव्य m. n. प्रदक्षिणयितव्या f.

यत्
प्रदक्षिण्य m. n. प्रदक्षिण्या f.

अनीयर्
प्रदक्षेणनीय m. n. प्रदक्षेणनीया f.

अव्यय

तुमुन्
प्रदक्षिणयितुम्

क्त्वा
प्रदक्षिणयित्वा

लिट्
प्रदक्षिणयाम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria