Declension table of ?pradakṣiṇitā

Deva

FeminineSingularDualPlural
Nominativepradakṣiṇitā pradakṣiṇite pradakṣiṇitāḥ
Vocativepradakṣiṇite pradakṣiṇite pradakṣiṇitāḥ
Accusativepradakṣiṇitām pradakṣiṇite pradakṣiṇitāḥ
Instrumentalpradakṣiṇitayā pradakṣiṇitābhyām pradakṣiṇitābhiḥ
Dativepradakṣiṇitāyai pradakṣiṇitābhyām pradakṣiṇitābhyaḥ
Ablativepradakṣiṇitāyāḥ pradakṣiṇitābhyām pradakṣiṇitābhyaḥ
Genitivepradakṣiṇitāyāḥ pradakṣiṇitayoḥ pradakṣiṇitānām
Locativepradakṣiṇitāyām pradakṣiṇitayoḥ pradakṣiṇitāsu

Adverb -pradakṣiṇitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria