Declension table of ?pradakṣeṇanīyā

Deva

FeminineSingularDualPlural
Nominativepradakṣeṇanīyā pradakṣeṇanīye pradakṣeṇanīyāḥ
Vocativepradakṣeṇanīye pradakṣeṇanīye pradakṣeṇanīyāḥ
Accusativepradakṣeṇanīyām pradakṣeṇanīye pradakṣeṇanīyāḥ
Instrumentalpradakṣeṇanīyayā pradakṣeṇanīyābhyām pradakṣeṇanīyābhiḥ
Dativepradakṣeṇanīyāyai pradakṣeṇanīyābhyām pradakṣeṇanīyābhyaḥ
Ablativepradakṣeṇanīyāyāḥ pradakṣeṇanīyābhyām pradakṣeṇanīyābhyaḥ
Genitivepradakṣeṇanīyāyāḥ pradakṣeṇanīyayoḥ pradakṣeṇanīyānām
Locativepradakṣeṇanīyāyām pradakṣeṇanīyayoḥ pradakṣeṇanīyāsu

Adverb -pradakṣeṇanīyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria